रम्भितव्य শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
रम्भितव्यः
रम्भितव्यौ
रम्भितव्याः
সম্বোধন
रम्भितव्य
रम्भितव्यौ
रम्भितव्याः
দ্বিতীয়া
रम्भितव्यम्
रम्भितव्यौ
रम्भितव्यान्
তৃতীয়া
रम्भितव्येन
रम्भितव्याभ्याम्
रम्भितव्यैः
চতুৰ্থী
रम्भितव्याय
रम्भितव्याभ्याम्
रम्भितव्येभ्यः
পঞ্চমী
रम्भितव्यात् / रम्भितव्याद्
रम्भितव्याभ्याम्
रम्भितव्येभ्यः
ষষ্ঠী
रम्भितव्यस्य
रम्भितव्ययोः
रम्भितव्यानाम्
সপ্তমী
रम्भितव्ये
रम्भितव्ययोः
रम्भितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
रम्भितव्यः
रम्भितव्यौ
रम्भितव्याः
সম্বোধন
रम्भितव्य
रम्भितव्यौ
रम्भितव्याः
দ্বিতীয়া
रम्भितव्यम्
रम्भितव्यौ
रम्भितव्यान्
তৃতীয়া
रम्भितव्येन
रम्भितव्याभ्याम्
रम्भितव्यैः
চতুৰ্থী
रम्भितव्याय
रम्भितव्याभ्याम्
रम्भितव्येभ्यः
পঞ্চমী
रम्भितव्यात् / रम्भितव्याद्
रम्भितव्याभ्याम्
रम्भितव्येभ्यः
ষষ্ঠী
रम्भितव्यस्य
रम्भितव्ययोः
रम्भितव्यानाम्
সপ্তমী
रम्भितव्ये
रम्भितव्ययोः
रम्भितव्येषु


অন্য