रथ ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रथः
रथौ
रथाः
സംബോധന
रथ
रथौ
रथाः
ദ്വിതീയാ
रथम्
रथौ
रथान्
തൃതീയാ
रथेन
रथाभ्याम्
रथैः
ചതുർഥീ
रथाय
रथाभ्याम्
रथेभ्यः
പഞ്ചമീ
रथात् / रथाद्
रथाभ्याम्
रथेभ्यः
ഷഷ്ഠീ
रथस्य
रथयोः
रथानाम्
സപ്തമീ
रथे
रथयोः
रथेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रथः
रथौ
रथाः
സംബോധന
रथ
रथौ
रथाः
ദ്വിതീയാ
रथम्
रथौ
रथान्
തൃതീയാ
रथेन
रथाभ्याम्
रथैः
ചതുർഥീ
रथाय
रथाभ्याम्
रथेभ्यः
പഞ്ചമീ
रथात् / रथाद्
रथाभ्याम्
रथेभ्यः
ഷഷ്ഠീ
रथस्य
रथयोः
रथानाम्
സപ്തമീ
रथे
रथयोः
रथेषु