रत শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
रतः
रतौ
रताः
সম্বোধন
रत
रतौ
रताः
দ্বিতীয়া
रतम्
रतौ
रतान्
তৃতীয়া
रतेन
रताभ्याम्
रतैः
চতুৰ্থী
रताय
रताभ्याम्
रतेभ्यः
পঞ্চমী
रतात् / रताद्
रताभ्याम्
रतेभ्यः
ষষ্ঠী
रतस्य
रतयोः
रतानाम्
সপ্তমী
रते
रतयोः
रतेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
रतः
रतौ
रताः
সম্বোধন
रत
रतौ
रताः
দ্বিতীয়া
रतम्
रतौ
रतान्
তৃতীয়া
रतेन
रताभ्याम्
रतैः
চতুৰ্থী
रताय
रताभ्याम्
रतेभ्यः
পঞ্চমী
रतात् / रताद्
रताभ्याम्
रतेभ्यः
ষষ্ঠী
रतस्य
रतयोः
रतानाम्
সপ্তমী
रते
रतयोः
रतेषु
অন্য