रत्नमय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रत्नमयः
रत्नमयौ
रत्नमयाः
സംബോധന
रत्नमय
रत्नमयौ
रत्नमयाः
ദ്വിതീയാ
रत्नमयम्
रत्नमयौ
रत्नमयान्
തൃതീയാ
रत्नमयेन
रत्नमयाभ्याम्
रत्नमयैः
ചതുർഥീ
रत्नमयाय
रत्नमयाभ्याम्
रत्नमयेभ्यः
പഞ്ചമീ
रत्नमयात् / रत्नमयाद्
रत्नमयाभ्याम्
रत्नमयेभ्यः
ഷഷ്ഠീ
रत्नमयस्य
रत्नमययोः
रत्नमयानाम्
സപ്തമീ
रत्नमये
रत्नमययोः
रत्नमयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रत्नमयः
रत्नमयौ
रत्नमयाः
സംബോധന
रत्नमय
रत्नमयौ
रत्नमयाः
ദ്വിതീയാ
रत्नमयम्
रत्नमयौ
रत्नमयान्
തൃതീയാ
रत्नमयेन
रत्नमयाभ्याम्
रत्नमयैः
ചതുർഥീ
रत्नमयाय
रत्नमयाभ्याम्
रत्नमयेभ्यः
പഞ്ചമീ
रत्नमयात् / रत्नमयाद्
रत्नमयाभ्याम्
रत्नमयेभ्यः
ഷഷ്ഠീ
रत्नमयस्य
रत्नमययोः
रत्नमयानाम्
സപ്തമീ
रत्नमये
रत्नमययोः
रत्नमयेषु


മറ്റുള്ളവ