रण्व শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
रण्वः
रण्वौ
रण्वाः
সম্বোধন
रण्व
रण्वौ
रण्वाः
দ্বিতীয়া
रण्वम्
रण्वौ
रण्वान्
তৃতীয়া
रण्वेन
रण्वाभ्याम्
रण्वैः
চতুৰ্থী
रण्वाय
रण्वाभ्याम्
रण्वेभ्यः
পঞ্চমী
रण्वात् / रण्वाद्
रण्वाभ्याम्
रण्वेभ्यः
ষষ্ঠী
रण्वस्य
रण्वयोः
रण्वानाम्
সপ্তমী
रण्वे
रण्वयोः
रण्वेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
रण्वः
रण्वौ
रण्वाः
সম্বোধন
रण्व
रण्वौ
रण्वाः
দ্বিতীয়া
रण्वम्
रण्वौ
रण्वान्
তৃতীয়া
रण्वेन
रण्वाभ्याम्
रण्वैः
চতুৰ্থী
रण्वाय
रण्वाभ्याम्
रण्वेभ्यः
পঞ্চমী
रण्वात् / रण्वाद्
रण्वाभ्याम्
रण्वेभ्यः
ষষ্ঠী
रण्वस्य
रण्वयोः
रण्वानाम्
সপ্তমী
रण्वे
रण्वयोः
रण्वेषु
অন্য