रचक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रचकः
रचकौ
रचकाः
സംബോധന
रचक
रचकौ
रचकाः
ദ്വിതീയാ
रचकम्
रचकौ
रचकान्
തൃതീയാ
रचकेन
रचकाभ्याम्
रचकैः
ചതുർഥീ
रचकाय
रचकाभ्याम्
रचकेभ्यः
പഞ്ചമീ
रचकात् / रचकाद्
रचकाभ्याम्
रचकेभ्यः
ഷഷ്ഠീ
रचकस्य
रचकयोः
रचकानाम्
സപ്തമീ
रचके
रचकयोः
रचकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रचकः
रचकौ
रचकाः
സംബോധന
रचक
रचकौ
रचकाः
ദ്വിതീയാ
रचकम्
रचकौ
रचकान्
തൃതീയാ
रचकेन
रचकाभ्याम्
रचकैः
ചതുർഥീ
रचकाय
रचकाभ्याम्
रचकेभ्यः
പഞ്ചമീ
रचकात् / रचकाद्
रचकाभ्याम्
रचकेभ्यः
ഷഷ്ഠീ
रचकस्य
रचकयोः
रचकानाम्
സപ്തമീ
रचके
रचकयोः
रचकेषु


മറ്റുള്ളവ