रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गति
रङ्गतः
रङ्गन्ति
मध्यम
रङ्गसि
रङ्गथः
रङ्गथ
उत्तम
रङ्गामि
रङ्गावः
रङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ररङ्ग
ररङ्गतुः
ररङ्गुः
मध्यम
ररङ्गिथ
ररङ्गथुः
ररङ्ग
उत्तम
ररङ्ग
ररङ्गिव
ररङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गिता
रङ्गितारौ
रङ्गितारः
मध्यम
रङ्गितासि
रङ्गितास्थः
रङ्गितास्थ
उत्तम
रङ्गितास्मि
रङ्गितास्वः
रङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गिष्यति
रङ्गिष्यतः
रङ्गिष्यन्ति
मध्यम
रङ्गिष्यसि
रङ्गिष्यथः
रङ्गिष्यथ
उत्तम
रङ्गिष्यामि
रङ्गिष्यावः
रङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गतात् / रङ्गताद् / रङ्गतु
रङ्गताम्
रङ्गन्तु
मध्यम
रङ्गतात् / रङ्गताद् / रङ्ग
रङ्गतम्
रङ्गत
उत्तम
रङ्गाणि
रङ्गाव
रङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्गत् / अरङ्गद्
अरङ्गताम्
अरङ्गन्
मध्यम
अरङ्गः
अरङ्गतम्
अरङ्गत
उत्तम
अरङ्गम्
अरङ्गाव
अरङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गेत् / रङ्गेद्
रङ्गेताम्
रङ्गेयुः
मध्यम
रङ्गेः
रङ्गेतम्
रङ्गेत
उत्तम
रङ्गेयम्
रङ्गेव
रङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्ग्यात् / रङ्ग्याद्
रङ्ग्यास्ताम्
रङ्ग्यासुः
मध्यम
रङ्ग्याः
रङ्ग्यास्तम्
रङ्ग्यास्त
उत्तम
रङ्ग्यासम्
रङ्ग्यास्व
रङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्गीत् / अरङ्गीद्
अरङ्गिष्टाम्
अरङ्गिषुः
मध्यम
अरङ्गीः
अरङ्गिष्टम्
अरङ्गिष्ट
उत्तम
अरङ्गिषम्
अरङ्गिष्व
अरङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्गिष्यत् / अरङ्गिष्यद्
अरङ्गिष्यताम्
अरङ्गिष्यन्
मध्यम
अरङ्गिष्यः
अरङ्गिष्यतम्
अरङ्गिष्यत
उत्तम
अरङ्गिष्यम्
अरङ्गिष्याव
अरङ्गिष्याम