रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रख्यते
रख्येते
रख्यन्ते
मध्यम
रख्यसे
रख्येथे
रख्यध्वे
उत्तम
रख्ये
रख्यावहे
रख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रेखे
रेखाते
रेखिरे
मध्यम
रेखिषे
रेखाथे
रेखिध्वे
उत्तम
रेखे
रेखिवहे
रेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रखिता
रखितारौ
रखितारः
मध्यम
रखितासे
रखितासाथे
रखिताध्वे
उत्तम
रखिताहे
रखितास्वहे
रखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रखिष्यते
रखिष्येते
रखिष्यन्ते
मध्यम
रखिष्यसे
रखिष्येथे
रखिष्यध्वे
उत्तम
रखिष्ये
रखिष्यावहे
रखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रख्यताम्
रख्येताम्
रख्यन्ताम्
मध्यम
रख्यस्व
रख्येथाम्
रख्यध्वम्
उत्तम
रख्यै
रख्यावहै
रख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरख्यत
अरख्येताम्
अरख्यन्त
मध्यम
अरख्यथाः
अरख्येथाम्
अरख्यध्वम्
उत्तम
अरख्ये
अरख्यावहि
अरख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रख्येत
रख्येयाताम्
रख्येरन्
मध्यम
रख्येथाः
रख्येयाथाम्
रख्येध्वम्
उत्तम
रख्येय
रख्येवहि
रख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रखिषीष्ट
रखिषीयास्ताम्
रखिषीरन्
मध्यम
रखिषीष्ठाः
रखिषीयास्थाम्
रखिषीध्वम्
उत्तम
रखिषीय
रखिषीवहि
रखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराखि
अरखिषाताम्
अरखिषत
मध्यम
अरखिष्ठाः
अरखिषाथाम्
अरखिढ्वम्
उत्तम
अरखिषि
अरखिष्वहि
अरखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरखिष्यत
अरखिष्येताम्
अरखिष्यन्त
मध्यम
अरखिष्यथाः
अरखिष्येथाम्
अरखिष्यध्वम्
उत्तम
अरखिष्ये
अरखिष्यावहि
अरखिष्यामहि