रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रखति
रखतः
रखन्ति
मध्यम
रखसि
रखथः
रखथ
उत्तम
रखामि
रखावः
रखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रराख
रेखतुः
रेखुः
मध्यम
रेखिथ
रेखथुः
रेख
उत्तम
ररख / रराख
रेखिव
रेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रखिता
रखितारौ
रखितारः
मध्यम
रखितासि
रखितास्थः
रखितास्थ
उत्तम
रखितास्मि
रखितास्वः
रखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रखिष्यति
रखिष्यतः
रखिष्यन्ति
मध्यम
रखिष्यसि
रखिष्यथः
रखिष्यथ
उत्तम
रखिष्यामि
रखिष्यावः
रखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रखतात् / रखताद् / रखतु
रखताम्
रखन्तु
मध्यम
रखतात् / रखताद् / रख
रखतम्
रखत
उत्तम
रखाणि
रखाव
रखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरखत् / अरखद्
अरखताम्
अरखन्
मध्यम
अरखः
अरखतम्
अरखत
उत्तम
अरखम्
अरखाव
अरखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रखेत् / रखेद्
रखेताम्
रखेयुः
मध्यम
रखेः
रखेतम्
रखेत
उत्तम
रखेयम्
रखेव
रखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रख्यात् / रख्याद्
रख्यास्ताम्
रख्यासुः
मध्यम
रख्याः
रख्यास्तम्
रख्यास्त
उत्तम
रख्यासम्
रख्यास्व
रख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराखीत् / अराखीद् / अरखीत् / अरखीद्
अराखिष्टाम् / अरखिष्टाम्
अराखिषुः / अरखिषुः
मध्यम
अराखीः / अरखीः
अराखिष्टम् / अरखिष्टम्
अराखिष्ट / अरखिष्ट
उत्तम
अराखिषम् / अरखिषम्
अराखिष्व / अरखिष्व
अराखिष्म / अरखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरखिष्यत् / अरखिष्यद्
अरखिष्यताम्
अरखिष्यन्
मध्यम
अरखिष्यः
अरखिष्यतम्
अरखिष्यत
उत्तम
अरखिष्यम्
अरखिष्याव
अरखिष्याम