यूष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यूषम्
यूषे
यूषाणि
सम्बोधन
यूष
यूषे
यूषाणि
द्वितीया
यूषम्
यूषे
यूषाणि
तृतीया
यूष्णा / यूषेण
यूषभ्याम् / यूषाभ्याम्
यूषभिः / यूषैः
चतुर्थी
यूष्णे / यूषाय
यूषभ्याम् / यूषाभ्याम्
यूषभ्यः / यूषेभ्यः
पञ्चमी
यूष्णः / यूषात् / यूषाद्
यूषभ्याम् / यूषाभ्याम्
यूषभ्यः / यूषेभ्यः
षष्ठी
यूष्णः / यूषस्य
यूष्णोः / यूषयोः
यूष्णाम् / यूषाणाम्
सप्तमी
यूष्णि / यूषणि / यूषे
यूष्णोः / यूषयोः
यूषसु / यूषेषु
 
एक
द्वि
बहु
प्रथमा
यूषम्
यूषे
यूषाणि
सम्बोधन
यूष
यूषे
यूषाणि
द्वितीया
यूषम्
यूषे
यूषाणि
तृतीया
यूष्णा / यूषेण
यूषभ्याम् / यूषाभ्याम्
यूषभिः / यूषैः
चतुर्थी
यूष्णे / यूषाय
यूषभ्याम् / यूषाभ्याम्
यूषभ्यः / यूषेभ्यः
पञ्चमी
यूष्णः / यूषात् / यूषाद्
यूषभ्याम् / यूषाभ्याम्
यूषभ्यः / यूषेभ्यः
षष्ठी
यूष्णः / यूषस्य
यूष्णोः / यूषयोः
यूष्णाम् / यूषाणाम्
सप्तमी
यूष्णि / यूषणि / यूषे
यूष्णोः / यूषयोः
यूषसु / यूषेषु


अन्याः