युक्ता શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
युक्ता
युक्ते
युक्ताः
સંબોધન
युक्ते
युक्ते
युक्ताः
દ્વિતીયા
युक्ताम्
युक्ते
युक्ताः
તૃતીયા
युक्तया
युक्ताभ्याम्
युक्ताभिः
ચતુર્થી
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
પંચમી
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ષષ્ઠી
युक्तायाः
युक्तयोः
युक्तानाम्
સપ્તમી
युक्तायाम्
युक्तयोः
युक्तासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
युक्ता
युक्ते
युक्ताः
સંબોધન
युक्ते
युक्ते
युक्ताः
દ્વિતીયા
युक्ताम्
युक्ते
युक्ताः
તૃતીયા
युक्तया
युक्ताभ्याम्
युक्ताभिः
ચતુર્થી
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
પંચમી
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ષષ્ઠી
युक्तायाः
युक्तयोः
युक्तानाम्
સપ્તમી
युक्तायाम्
युक्तयोः
युक्तासु


અન્ય