यावयमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
यावयमानः
यावयमानौ
यावयमानाः
സംബോധന
यावयमान
यावयमानौ
यावयमानाः
ദ്വിതീയാ
यावयमानम्
यावयमानौ
यावयमानान्
തൃതീയാ
यावयमानेन
यावयमानाभ्याम्
यावयमानैः
ചതുർഥീ
यावयमानाय
यावयमानाभ्याम्
यावयमानेभ्यः
പഞ്ചമീ
यावयमानात् / यावयमानाद्
यावयमानाभ्याम्
यावयमानेभ्यः
ഷഷ്ഠീ
यावयमानस्य
यावयमानयोः
यावयमानानाम्
സപ്തമീ
यावयमाने
यावयमानयोः
यावयमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
यावयमानः
यावयमानौ
यावयमानाः
സംബോധന
यावयमान
यावयमानौ
यावयमानाः
ദ്വിതീയാ
यावयमानम्
यावयमानौ
यावयमानान्
തൃതീയാ
यावयमानेन
यावयमानाभ्याम्
यावयमानैः
ചതുർഥീ
यावयमानाय
यावयमानाभ्याम्
यावयमानेभ्यः
പഞ്ചമീ
यावयमानात् / यावयमानाद्
यावयमानाभ्याम्
यावयमानेभ्यः
ഷഷ്ഠീ
यावयमानस्य
यावयमानयोः
यावयमानानाम्
സപ്തമീ
यावयमाने
यावयमानयोः
यावयमानेषु
മറ്റുള്ളവ