यवागूमय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यवागूमयः
यवागूमयौ
यवागूमयाः
सम्बोधन
यवागूमय
यवागूमयौ
यवागूमयाः
द्वितीया
यवागूमयम्
यवागूमयौ
यवागूमयान्
तृतीया
यवागूमयेन
यवागूमयाभ्याम्
यवागूमयैः
चतुर्थी
यवागूमयाय
यवागूमयाभ्याम्
यवागूमयेभ्यः
पञ्चमी
यवागूमयात् / यवागूमयाद्
यवागूमयाभ्याम्
यवागूमयेभ्यः
षष्ठी
यवागूमयस्य
यवागूमययोः
यवागूमयानाम्
सप्तमी
यवागूमये
यवागूमययोः
यवागूमयेषु
 
एक
द्वि
बहु
प्रथमा
यवागूमयः
यवागूमयौ
यवागूमयाः
सम्बोधन
यवागूमय
यवागूमयौ
यवागूमयाः
द्वितीया
यवागूमयम्
यवागूमयौ
यवागूमयान्
तृतीया
यवागूमयेन
यवागूमयाभ्याम्
यवागूमयैः
चतुर्थी
यवागूमयाय
यवागूमयाभ्याम्
यवागूमयेभ्यः
पञ्चमी
यवागूमयात् / यवागूमयाद्
यवागूमयाभ्याम्
यवागूमयेभ्यः
षष्ठी
यवागूमयस्य
यवागूमययोः
यवागूमयानाम्
सप्तमी
यवागूमये
यवागूमययोः
यवागूमयेषु


अन्याः