यवागूमय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यवागूमयम्
यवागूमये
यवागूमयानि
सम्बोधन
यवागूमय
यवागूमये
यवागूमयानि
द्वितीया
यवागूमयम्
यवागूमये
यवागूमयानि
तृतीया
यवागूमयेन
यवागूमयाभ्याम्
यवागूमयैः
चतुर्थी
यवागूमयाय
यवागूमयाभ्याम्
यवागूमयेभ्यः
पञ्चमी
यवागूमयात् / यवागूमयाद्
यवागूमयाभ्याम्
यवागूमयेभ्यः
षष्ठी
यवागूमयस्य
यवागूमययोः
यवागूमयानाम्
सप्तमी
यवागूमये
यवागूमययोः
यवागूमयेषु
 
एक
द्वि
बहु
प्रथमा
यवागूमयम्
यवागूमये
यवागूमयानि
सम्बोधन
यवागूमय
यवागूमये
यवागूमयानि
द्वितीया
यवागूमयम्
यवागूमये
यवागूमयानि
तृतीया
यवागूमयेन
यवागूमयाभ्याम्
यवागूमयैः
चतुर्थी
यवागूमयाय
यवागूमयाभ्याम्
यवागूमयेभ्यः
पञ्चमी
यवागूमयात् / यवागूमयाद्
यवागूमयाभ्याम्
यवागूमयेभ्यः
षष्ठी
यवागूमयस्य
यवागूमययोः
यवागूमयानाम्
सप्तमी
यवागूमये
यवागूमययोः
यवागूमयेषु


अन्याः