यत् धातुरूपाणि - यतीँ प्रयत्ने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यत्यते
यत्येते
यत्यन्ते
मध्यम
यत्यसे
यत्येथे
यत्यध्वे
उत्तम
यत्ये
यत्यावहे
यत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
येते
येताते
येतिरे
मध्यम
येतिषे
येताथे
येतिध्वे
उत्तम
येते
येतिवहे
येतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यतिता
यतितारौ
यतितारः
मध्यम
यतितासे
यतितासाथे
यतिताध्वे
उत्तम
यतिताहे
यतितास्वहे
यतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यतिष्यते
यतिष्येते
यतिष्यन्ते
मध्यम
यतिष्यसे
यतिष्येथे
यतिष्यध्वे
उत्तम
यतिष्ये
यतिष्यावहे
यतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यत्यताम्
यत्येताम्
यत्यन्ताम्
मध्यम
यत्यस्व
यत्येथाम्
यत्यध्वम्
उत्तम
यत्यै
यत्यावहै
यत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयत्यत
अयत्येताम्
अयत्यन्त
मध्यम
अयत्यथाः
अयत्येथाम्
अयत्यध्वम्
उत्तम
अयत्ये
अयत्यावहि
अयत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यत्येत
यत्येयाताम्
यत्येरन्
मध्यम
यत्येथाः
यत्येयाथाम्
यत्येध्वम्
उत्तम
यत्येय
यत्येवहि
यत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यतिषीष्ट
यतिषीयास्ताम्
यतिषीरन्
मध्यम
यतिषीष्ठाः
यतिषीयास्थाम्
यतिषीध्वम्
उत्तम
यतिषीय
यतिषीवहि
यतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयाति
अयतिषाताम्
अयतिषत
मध्यम
अयतिष्ठाः
अयतिषाथाम्
अयतिढ्वम्
उत्तम
अयतिषि
अयतिष्वहि
अयतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयतिष्यत
अयतिष्येताम्
अयतिष्यन्त
मध्यम
अयतिष्यथाः
अयतिष्येथाम्
अयतिष्यध्वम्
उत्तम
अयतिष्ये
अयतिष्यावहि
अयतिष्यामहि