मौञ्जायनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मौञ्जायनीयः
मौञ्जायनीयौ
मौञ्जायनीयाः
सम्बोधन
मौञ्जायनीय
मौञ्जायनीयौ
मौञ्जायनीयाः
द्वितीया
मौञ्जायनीयम्
मौञ्जायनीयौ
मौञ्जायनीयान्
तृतीया
मौञ्जायनीयेन
मौञ्जायनीयाभ्याम्
मौञ्जायनीयैः
चतुर्थी
मौञ्जायनीयाय
मौञ्जायनीयाभ्याम्
मौञ्जायनीयेभ्यः
पञ्चमी
मौञ्जायनीयात् / मौञ्जायनीयाद्
मौञ्जायनीयाभ्याम्
मौञ्जायनीयेभ्यः
षष्ठी
मौञ्जायनीयस्य
मौञ्जायनीययोः
मौञ्जायनीयानाम्
सप्तमी
मौञ्जायनीये
मौञ्जायनीययोः
मौञ्जायनीयेषु
 
एक
द्वि
बहु
प्रथमा
मौञ्जायनीयः
मौञ्जायनीयौ
मौञ्जायनीयाः
सम्बोधन
मौञ्जायनीय
मौञ्जायनीयौ
मौञ्जायनीयाः
द्वितीया
मौञ्जायनीयम्
मौञ्जायनीयौ
मौञ्जायनीयान्
तृतीया
मौञ्जायनीयेन
मौञ्जायनीयाभ्याम्
मौञ्जायनीयैः
चतुर्थी
मौञ्जायनीयाय
मौञ्जायनीयाभ्याम्
मौञ्जायनीयेभ्यः
पञ्चमी
मौञ्जायनीयात् / मौञ्जायनीयाद्
मौञ्जायनीयाभ्याम्
मौञ्जायनीयेभ्यः
षष्ठी
मौञ्जायनीयस्य
मौञ्जायनीययोः
मौञ्जायनीयानाम्
सप्तमी
मौञ्जायनीये
मौञ्जायनीययोः
मौञ्जायनीयेषु