मूर्वामय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूर्वामयः
मूर्वामयौ
मूर्वामयाः
सम्बोधन
मूर्वामय
मूर्वामयौ
मूर्वामयाः
द्वितीया
मूर्वामयम्
मूर्वामयौ
मूर्वामयान्
तृतीया
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
चतुर्थी
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
पञ्चमी
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
षष्ठी
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
सप्तमी
मूर्वामये
मूर्वामययोः
मूर्वामयेषु
 
एक
द्वि
बहु
प्रथमा
मूर्वामयः
मूर्वामयौ
मूर्वामयाः
सम्बोधन
मूर्वामय
मूर्वामयौ
मूर्वामयाः
द्वितीया
मूर्वामयम्
मूर्वामयौ
मूर्वामयान्
तृतीया
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
चतुर्थी
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
पञ्चमी
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
षष्ठी
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
सप्तमी
मूर्वामये
मूर्वामययोः
मूर्वामयेषु


अन्याः