मूर्वामयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
सम्बोधन
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
द्वितीया
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
तृतीया
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
चतुर्थी
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
पञ्चमी
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
षष्ठी
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
सप्तमी
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु
 
एक
द्वि
बहु
प्रथमा
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
सम्बोधन
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
द्वितीया
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
तृतीया
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
चतुर्थी
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
पञ्चमी
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
षष्ठी
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
सप्तमी
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु


अन्याः