मुखतीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुखतीयः
मुखतीयौ
मुखतीयाः
सम्बोधन
मुखतीय
मुखतीयौ
मुखतीयाः
द्वितीया
मुखतीयम्
मुखतीयौ
मुखतीयान्
तृतीया
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
चतुर्थी
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
पञ्चमी
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
षष्ठी
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीये
मुखतीययोः
मुखतीयेषु
 
एक
द्वि
बहु
प्रथमा
मुखतीयः
मुखतीयौ
मुखतीयाः
सम्बोधन
मुखतीय
मुखतीयौ
मुखतीयाः
द्वितीया
मुखतीयम्
मुखतीयौ
मुखतीयान्
तृतीया
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
चतुर्थी
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
पञ्चमी
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
षष्ठी
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीये
मुखतीययोः
मुखतीयेषु


अन्याः