मुखतीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुखतीया
मुखतीये
मुखतीयाः
सम्बोधन
मुखतीये
मुखतीये
मुखतीयाः
द्वितीया
मुखतीयाम्
मुखतीये
मुखतीयाः
तृतीया
मुखतीयया
मुखतीयाभ्याम्
मुखतीयाभिः
चतुर्थी
मुखतीयायै
मुखतीयाभ्याम्
मुखतीयाभ्यः
पञ्चमी
मुखतीयायाः
मुखतीयाभ्याम्
मुखतीयाभ्यः
षष्ठी
मुखतीयायाः
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीयायाम्
मुखतीययोः
मुखतीयासु
 
एक
द्वि
बहु
प्रथमा
मुखतीया
मुखतीये
मुखतीयाः
सम्बोधन
मुखतीये
मुखतीये
मुखतीयाः
द्वितीया
मुखतीयाम्
मुखतीये
मुखतीयाः
तृतीया
मुखतीयया
मुखतीयाभ्याम्
मुखतीयाभिः
चतुर्थी
मुखतीयायै
मुखतीयाभ्याम्
मुखतीयाभ्यः
पञ्चमी
मुखतीयायाः
मुखतीयाभ्याम्
मुखतीयाभ्यः
षष्ठी
मुखतीयायाः
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीयायाम्
मुखतीययोः
मुखतीयासु


अन्याः