मावत् ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मावत् / मावद्
मावती
मावन्ति
സംബോധന
मावत् / मावद्
मावती
मावन्ति
ദ്വിതീയാ
मावत् / मावद्
मावती
मावन्ति
തൃതീയാ
मावता
मावद्भ्याम्
मावद्भिः
ചതുർഥീ
मावते
मावद्भ्याम्
मावद्भ्यः
പഞ്ചമീ
मावतः
मावद्भ्याम्
मावद्भ्यः
ഷഷ്ഠീ
मावतः
मावतोः
मावताम्
സപ്തമീ
मावति
मावतोः
मावत्सु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मावत् / मावद्
मावती
मावन्ति
സംബോധന
मावत् / मावद्
मावती
मावन्ति
ദ്വിതീയാ
मावत् / मावद्
मावती
मावन्ति
തൃതീയാ
मावता
मावद्भ्याम्
मावद्भिः
ചതുർഥീ
मावते
मावद्भ्याम्
मावद्भ्यः
പഞ്ചമീ
मावतः
मावद्भ्याम्
मावद्भ्यः
ഷഷ്ഠീ
मावतः
मावतोः
मावताम्
സപ്തമീ
मावति
मावतोः
मावत्सु
മറ്റുള്ളവ