मानुष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मानुषः
मानुषौ
मानुषाः
सम्बोधन
मानुष
मानुषौ
मानुषाः
द्वितीया
मानुषम्
मानुषौ
मानुषान्
तृतीया
मानुषेण
मानुषाभ्याम्
मानुषैः
चतुर्थी
मानुषाय
मानुषाभ्याम्
मानुषेभ्यः
पञ्चमी
मानुषात् / मानुषाद्
मानुषाभ्याम्
मानुषेभ्यः
षष्ठी
मानुषस्य
मानुषयोः
मानुषाणाम्
सप्तमी
मानुषे
मानुषयोः
मानुषेषु
 
एक
द्वि
बहु
प्रथमा
मानुषः
मानुषौ
मानुषाः
सम्बोधन
मानुष
मानुषौ
मानुषाः
द्वितीया
मानुषम्
मानुषौ
मानुषान्
तृतीया
मानुषेण
मानुषाभ्याम्
मानुषैः
चतुर्थी
मानुषाय
मानुषाभ्याम्
मानुषेभ्यः
पञ्चमी
मानुषात् / मानुषाद्
मानुषाभ्याम्
मानुषेभ्यः
षष्ठी
मानुषस्य
मानुषयोः
मानुषाणाम्
सप्तमी
मानुषे
मानुषयोः
मानुषेषु


अन्याः