मानुषी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मानुषी
मानुष्यौ
मानुष्यः
सम्बोधन
मानुषि
मानुष्यौ
मानुष्यः
द्वितीया
मानुषीम्
मानुष्यौ
मानुषीः
तृतीया
मानुष्या
मानुषीभ्याम्
मानुषीभिः
चतुर्थी
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
पञ्चमी
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
षष्ठी
मानुष्याः
मानुष्योः
मानुषीणाम्
सप्तमी
मानुष्याम्
मानुष्योः
मानुषीषु
 
एक
द्वि
बहु
प्रथमा
मानुषी
मानुष्यौ
मानुष्यः
सम्बोधन
मानुषि
मानुष्यौ
मानुष्यः
द्वितीया
मानुषीम्
मानुष्यौ
मानुषीः
तृतीया
मानुष्या
मानुषीभ्याम्
मानुषीभिः
चतुर्थी
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
पञ्चमी
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
षष्ठी
मानुष्याः
मानुष्योः
मानुषीणाम्
सप्तमी
मानुष्याम्
मानुष्योः
मानुषीषु


अन्याः