मातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मातृ
मातृणी
मातॄणि
सम्बोधन
मातः / मातृ
मातृणी
मातॄणि
द्वितीया
मातृ
मातृणी
मातॄणि
तृतीया
मात्रा / मातृणा
मातृभ्याम्
मातृभिः
चतुर्थी
मात्रे / मातृणे
मातृभ्याम्
मातृभ्यः
पञ्चमी
मातुः / मातृणः
मातृभ्याम्
मातृभ्यः
षष्ठी
मातुः / मातृणः
मात्रोः / मातृणोः
मातॄणाम्
सप्तमी
मातरि / मातृणि
मात्रोः / मातृणोः
मातृषु
 
एक
द्वि
बहु
प्रथमा
मातृ
मातृणी
मातॄणि
सम्बोधन
मातः / मातृ
मातृणी
मातॄणि
द्वितीया
मातृ
मातृणी
मातॄणि
तृतीया
मात्रा / मातृणा
मातृभ्याम्
मातृभिः
चतुर्थी
मात्रे / मातृणे
मातृभ्याम्
मातृभ्यः
पञ्चमी
मातुः / मातृणः
मातृभ्याम्
मातृभ्यः
षष्ठी
मातुः / मातृणः
मात्रोः / मातृणोः
मातॄणाम्
सप्तमी
मातरि / मातृणि
मात्रोः / मातृणोः
मातृषु


अन्याः