महातेजस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महातेजाः
महातेजसौ
महातेजसः
सम्बोधन
महातेजः
महातेजसौ
महातेजसः
द्वितीया
महातेजसम्
महातेजसौ
महातेजसः
तृतीया
महातेजसा
महातेजोभ्याम्
महातेजोभिः
चतुर्थी
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
पञ्चमी
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
षष्ठी
महातेजसः
महातेजसोः
महातेजसाम्
सप्तमी
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु
 
एक
द्वि
बहु
प्रथमा
महातेजाः
महातेजसौ
महातेजसः
सम्बोधन
महातेजः
महातेजसौ
महातेजसः
द्वितीया
महातेजसम्
महातेजसौ
महातेजसः
तृतीया
महातेजसा
महातेजोभ्याम्
महातेजोभिः
चतुर्थी
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
पञ्चमी
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
षष्ठी
महातेजसः
महातेजसोः
महातेजसाम्
सप्तमी
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु


अन्याः