महातेजस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महातेजः
महातेजसी
महातेजांसि
सम्बोधन
महातेजः
महातेजसी
महातेजांसि
द्वितीया
महातेजः
महातेजसी
महातेजांसि
तृतीया
महातेजसा
महातेजोभ्याम्
महातेजोभिः
चतुर्थी
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
पञ्चमी
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
षष्ठी
महातेजसः
महातेजसोः
महातेजसाम्
सप्तमी
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु
 
एक
द्वि
बहु
प्रथमा
महातेजः
महातेजसी
महातेजांसि
सम्बोधन
महातेजः
महातेजसी
महातेजांसि
द्वितीया
महातेजः
महातेजसी
महातेजांसि
तृतीया
महातेजसा
महातेजोभ्याम्
महातेजोभिः
चतुर्थी
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
पञ्चमी
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
षष्ठी
महातेजसः
महातेजसोः
महातेजसाम्
सप्तमी
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु


अन्याः