महत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महत् / महद्
महन्ती
महान्ति
सम्बोधन
महत् / महद्
महन्ती
महान्ति
द्वितीया
महत् / महद्
महन्ती
महान्ति
तृतीया
महता
महद्भ्याम्
महद्भिः
चतुर्थी
महते
महद्भ्याम्
महद्भ्यः
पञ्चमी
महतः
महद्भ्याम्
महद्भ्यः
षष्ठी
महतः
महतोः
महताम्
सप्तमी
महति
महतोः
महत्सु
 
एक
द्वि
बहु
प्रथमा
महत् / महद्
महन्ती
महान्ति
सम्बोधन
महत् / महद्
महन्ती
महान्ति
द्वितीया
महत् / महद्
महन्ती
महान्ति
तृतीया
महता
महद्भ्याम्
महद्भिः
चतुर्थी
महते
महद्भ्याम्
महद्भ्यः
पञ्चमी
महतः
महद्भ्याम्
महद्भ्यः
षष्ठी
महतः
महतोः
महताम्
सप्तमी
महति
महतोः
महत्सु


अन्याः