मरुत्वतीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मरुत्वतीयः
मरुत्वतीयौ
मरुत्वतीयाः
सम्बोधन
मरुत्वतीय
मरुत्वतीयौ
मरुत्वतीयाः
द्वितीया
मरुत्वतीयम्
मरुत्वतीयौ
मरुत्वतीयान्
तृतीया
मरुत्वतीयेन
मरुत्वतीयाभ्याम्
मरुत्वतीयैः
चतुर्थी
मरुत्वतीयाय
मरुत्वतीयाभ्याम्
मरुत्वतीयेभ्यः
पञ्चमी
मरुत्वतीयात् / मरुत्वतीयाद्
मरुत्वतीयाभ्याम्
मरुत्वतीयेभ्यः
षष्ठी
मरुत्वतीयस्य
मरुत्वतीययोः
मरुत्वतीयानाम्
सप्तमी
मरुत्वतीये
मरुत्वतीययोः
मरुत्वतीयेषु
 
एक
द्वि
बहु
प्रथमा
मरुत्वतीयः
मरुत्वतीयौ
मरुत्वतीयाः
सम्बोधन
मरुत्वतीय
मरुत्वतीयौ
मरुत्वतीयाः
द्वितीया
मरुत्वतीयम्
मरुत्वतीयौ
मरुत्वतीयान्
तृतीया
मरुत्वतीयेन
मरुत्वतीयाभ्याम्
मरुत्वतीयैः
चतुर्थी
मरुत्वतीयाय
मरुत्वतीयाभ्याम्
मरुत्वतीयेभ्यः
पञ्चमी
मरुत्वतीयात् / मरुत्वतीयाद्
मरुत्वतीयाभ्याम्
मरुत्वतीयेभ्यः
षष्ठी
मरुत्वतीयस्य
मरुत्वतीययोः
मरुत्वतीयानाम्
सप्तमी
मरुत्वतीये
मरुत्वतीययोः
मरुत्वतीयेषु


अन्याः