मरुत्वतीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मरुत्वतीया
मरुत्वतीये
मरुत्वतीयाः
सम्बोधन
मरुत्वतीये
मरुत्वतीये
मरुत्वतीयाः
द्वितीया
मरुत्वतीयाम्
मरुत्वतीये
मरुत्वतीयाः
तृतीया
मरुत्वतीयया
मरुत्वतीयाभ्याम्
मरुत्वतीयाभिः
चतुर्थी
मरुत्वतीयायै
मरुत्वतीयाभ्याम्
मरुत्वतीयाभ्यः
पञ्चमी
मरुत्वतीयायाः
मरुत्वतीयाभ्याम्
मरुत्वतीयाभ्यः
षष्ठी
मरुत्वतीयायाः
मरुत्वतीययोः
मरुत्वतीयानाम्
सप्तमी
मरुत्वतीयायाम्
मरुत्वतीययोः
मरुत्वतीयासु
 
एक
द्वि
बहु
प्रथमा
मरुत्वतीया
मरुत्वतीये
मरुत्वतीयाः
सम्बोधन
मरुत्वतीये
मरुत्वतीये
मरुत्वतीयाः
द्वितीया
मरुत्वतीयाम्
मरुत्वतीये
मरुत्वतीयाः
तृतीया
मरुत्वतीयया
मरुत्वतीयाभ्याम्
मरुत्वतीयाभिः
चतुर्थी
मरुत्वतीयायै
मरुत्वतीयाभ्याम्
मरुत्वतीयाभ्यः
पञ्चमी
मरुत्वतीयायाः
मरुत्वतीयाभ्याम्
मरुत्वतीयाभ्यः
षष्ठी
मरुत्वतीयायाः
मरुत्वतीययोः
मरुत्वतीयानाम्
सप्तमी
मरुत्वतीयायाम्
मरुत्वतीययोः
मरुत्वतीयासु


अन्याः