मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थति
मन्थतः
मन्थन्ति
मध्यम
मन्थसि
मन्थथः
मन्थथ
उत्तम
मन्थामि
मन्थावः
मन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममन्थ
ममन्थतुः
ममन्थुः
मध्यम
ममन्थिथ
ममन्थथुः
ममन्थ
उत्तम
ममन्थ
ममन्थिव
ममन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थिता
मन्थितारौ
मन्थितारः
मध्यम
मन्थितासि
मन्थितास्थः
मन्थितास्थ
उत्तम
मन्थितास्मि
मन्थितास्वः
मन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थिष्यति
मन्थिष्यतः
मन्थिष्यन्ति
मध्यम
मन्थिष्यसि
मन्थिष्यथः
मन्थिष्यथ
उत्तम
मन्थिष्यामि
मन्थिष्यावः
मन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थतात् / मन्थताद् / मन्थतु
मन्थताम्
मन्थन्तु
मध्यम
मन्थतात् / मन्थताद् / मन्थ
मन्थतम्
मन्थत
उत्तम
मन्थानि
मन्थाव
मन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थत् / अमन्थद्
अमन्थताम्
अमन्थन्
मध्यम
अमन्थः
अमन्थतम्
अमन्थत
उत्तम
अमन्थम्
अमन्थाव
अमन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थेत् / मन्थेद्
मन्थेताम्
मन्थेयुः
मध्यम
मन्थेः
मन्थेतम्
मन्थेत
उत्तम
मन्थेयम्
मन्थेव
मन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थ्यात् / मन्थ्याद्
मन्थ्यास्ताम्
मन्थ्यासुः
मध्यम
मन्थ्याः
मन्थ्यास्तम्
मन्थ्यास्त
उत्तम
मन्थ्यासम्
मन्थ्यास्व
मन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थीत् / अमन्थीद्
अमन्थिष्टाम्
अमन्थिषुः
मध्यम
अमन्थीः
अमन्थिष्टम्
अमन्थिष्ट
उत्तम
अमन्थिषम्
अमन्थिष्व
अमन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थिष्यत् / अमन्थिष्यद्
अमन्थिष्यताम्
अमन्थिष्यन्
मध्यम
अमन्थिष्यः
अमन्थिष्यतम्
अमन्थिष्यत
उत्तम
अमन्थिष्यम्
अमन्थिष्याव
अमन्थिष्याम