मध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मध्यः
मध्यौ
मध्याः
सम्बोधन
मध्य
मध्यौ
मध्याः
द्वितीया
मध्यम्
मध्यौ
मध्यान्
तृतीया
मध्येन
मध्याभ्याम्
मध्यैः
चतुर्थी
मध्याय
मध्याभ्याम्
मध्येभ्यः
पञ्चमी
मध्यात् / मध्याद्
मध्याभ्याम्
मध्येभ्यः
षष्ठी
मध्यस्य
मध्ययोः
मध्यानाम्
सप्तमी
मध्ये
मध्ययोः
मध्येषु
 
एक
द्वि
बहु
प्रथमा
मध्यः
मध्यौ
मध्याः
सम्बोधन
मध्य
मध्यौ
मध्याः
द्वितीया
मध्यम्
मध्यौ
मध्यान्
तृतीया
मध्येन
मध्याभ्याम्
मध्यैः
चतुर्थी
मध्याय
मध्याभ्याम्
मध्येभ्यः
पञ्चमी
मध्यात् / मध्याद्
मध्याभ्याम्
मध्येभ्यः
षष्ठी
मध्यस्य
मध्ययोः
मध्यानाम्
सप्तमी
मध्ये
मध्ययोः
मध्येषु


अन्याः