मधुद्विष् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मधुद्विट् / मधुद्विड्
मधुद्विषौ
मधुद्विषः
सम्बोधन
मधुद्विट् / मधुद्विड्
मधुद्विषौ
मधुद्विषः
द्वितीया
मधुद्विषम्
मधुद्विषौ
मधुद्विषः
तृतीया
मधुद्विषा
मधुद्विड्भ्याम्
मधुद्विड्भिः
चतुर्थी
मधुद्विषे
मधुद्विड्भ्याम्
मधुद्विड्भ्यः
पञ्चमी
मधुद्विषः
मधुद्विड्भ्याम्
मधुद्विड्भ्यः
षष्ठी
मधुद्विषः
मधुद्विषोः
मधुद्विषाम्
सप्तमी
मधुद्विषि
मधुद्विषोः
मधुद्विट्त्सु / मधुद्विट्सु
 
एक
द्वि
बहु
प्रथमा
मधुद्विट् / मधुद्विड्
मधुद्विषौ
मधुद्विषः
सम्बोधन
मधुद्विट् / मधुद्विड्
मधुद्विषौ
मधुद्विषः
द्वितीया
मधुद्विषम्
मधुद्विषौ
मधुद्विषः
तृतीया
मधुद्विषा
मधुद्विड्भ्याम्
मधुद्विड्भिः
चतुर्थी
मधुद्विषे
मधुद्विड्भ्याम्
मधुद्विड्भ्यः
पञ्चमी
मधुद्विषः
मधुद्विड्भ्याम्
मधुद्विड्भ्यः
षष्ठी
मधुद्विषः
मधुद्विषोः
मधुद्विषाम्
सप्तमी
मधुद्विषि
मधुद्विषोः
मधुद्विट्त्सु / मधुद्विट्सु