मधव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मधव्या
मधव्ये
मधव्याः
सम्बोधन
मधव्ये
मधव्ये
मधव्याः
द्वितीया
मधव्याम्
मधव्ये
मधव्याः
तृतीया
मधव्यया
मधव्याभ्याम्
मधव्याभिः
चतुर्थी
मधव्यायै
मधव्याभ्याम्
मधव्याभ्यः
पञ्चमी
मधव्यायाः
मधव्याभ्याम्
मधव्याभ्यः
षष्ठी
मधव्यायाः
मधव्ययोः
मधव्यानाम्
सप्तमी
मधव्यायाम्
मधव्ययोः
मधव्यासु
 
एक
द्वि
बहु
प्रथमा
मधव्या
मधव्ये
मधव्याः
सम्बोधन
मधव्ये
मधव्ये
मधव्याः
द्वितीया
मधव्याम्
मधव्ये
मधव्याः
तृतीया
मधव्यया
मधव्याभ्याम्
मधव्याभिः
चतुर्थी
मधव्यायै
मधव्याभ्याम्
मधव्याभ्यः
पञ्चमी
मधव्यायाः
मधव्याभ्याम्
मधव्याभ्यः
षष्ठी
मधव्यायाः
मधव्ययोः
मधव्यानाम्
सप्तमी
मधव्यायाम्
मधव्ययोः
मधव्यासु


अन्याः