मदीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मदीयम्
मदीये
मदीयानि
सम्बोधन
मदीय
मदीये
मदीयानि
द्वितीया
मदीयम्
मदीये
मदीयानि
तृतीया
मदीयेन
मदीयाभ्याम्
मदीयैः
चतुर्थी
मदीयाय
मदीयाभ्याम्
मदीयेभ्यः
पञ्चमी
मदीयात् / मदीयाद्
मदीयाभ्याम्
मदीयेभ्यः
षष्ठी
मदीयस्य
मदीययोः
मदीयानाम्
सप्तमी
मदीये
मदीययोः
मदीयेषु
 
एक
द्वि
बहु
प्रथमा
मदीयम्
मदीये
मदीयानि
सम्बोधन
मदीय
मदीये
मदीयानि
द्वितीया
मदीयम्
मदीये
मदीयानि
तृतीया
मदीयेन
मदीयाभ्याम्
मदीयैः
चतुर्थी
मदीयाय
मदीयाभ्याम्
मदीयेभ्यः
पञ्चमी
मदीयात् / मदीयाद्
मदीयाभ्याम्
मदीयेभ्यः
षष्ठी
मदीयस्य
मदीययोः
मदीयानाम्
सप्तमी
मदीये
मदीययोः
मदीयेषु


अन्याः