मञ्जरिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जरिता
मञ्जरिते
मञ्जरिताः
सम्बोधन
मञ्जरिते
मञ्जरिते
मञ्जरिताः
द्वितीया
मञ्जरिताम्
मञ्जरिते
मञ्जरिताः
तृतीया
मञ्जरितया
मञ्जरिताभ्याम्
मञ्जरिताभिः
चतुर्थी
मञ्जरितायै
मञ्जरिताभ्याम्
मञ्जरिताभ्यः
पञ्चमी
मञ्जरितायाः
मञ्जरिताभ्याम्
मञ्जरिताभ्यः
षष्ठी
मञ्जरितायाः
मञ्जरितयोः
मञ्जरितानाम्
सप्तमी
मञ्जरितायाम्
मञ्जरितयोः
मञ्जरितासु
 
एक
द्वि
बहु
प्रथमा
मञ्जरिता
मञ्जरिते
मञ्जरिताः
सम्बोधन
मञ्जरिते
मञ्जरिते
मञ्जरिताः
द्वितीया
मञ्जरिताम्
मञ्जरिते
मञ्जरिताः
तृतीया
मञ्जरितया
मञ्जरिताभ्याम्
मञ्जरिताभिः
चतुर्थी
मञ्जरितायै
मञ्जरिताभ्याम्
मञ्जरिताभ्यः
पञ्चमी
मञ्जरितायाः
मञ्जरिताभ्याम्
मञ्जरिताभ्यः
षष्ठी
मञ्जरितायाः
मञ्जरितयोः
मञ्जरितानाम्
सप्तमी
मञ्जरितायाम्
मञ्जरितयोः
मञ्जरितासु


अन्याः