मङ्घमाना शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्घमाना
मङ्घमाने
मङ्घमानाः
सम्बोधन
मङ्घमाने
मङ्घमाने
मङ्घमानाः
द्वितीया
मङ्घमानाम्
मङ्घमाने
मङ्घमानाः
तृतीया
मङ्घमानया
मङ्घमानाभ्याम्
मङ्घमानाभिः
चतुर्थी
मङ्घमानायै
मङ्घमानाभ्याम्
मङ्घमानाभ्यः
पञ्चमी
मङ्घमानायाः
मङ्घमानाभ्याम्
मङ्घमानाभ्यः
षष्ठी
मङ्घमानायाः
मङ्घमानयोः
मङ्घमानानाम्
सप्तमी
मङ्घमानायाम्
मङ्घमानयोः
मङ्घमानासु
एक
द्वि
बहु
प्रथमा
मङ्घमाना
मङ्घमाने
मङ्घमानाः
सम्बोधन
मङ्घमाने
मङ्घमाने
मङ्घमानाः
द्वितीया
मङ्घमानाम्
मङ्घमाने
मङ्घमानाः
तृतीया
मङ्घमानया
मङ्घमानाभ्याम्
मङ्घमानाभिः
चतुर्थी
मङ्घमानायै
मङ्घमानाभ्याम्
मङ्घमानाभ्यः
पञ्चमी
मङ्घमानायाः
मङ्घमानाभ्याम्
मङ्घमानाभ्यः
षष्ठी
मङ्घमानायाः
मङ्घमानयोः
मङ्घमानानाम्
सप्तमी
मङ्घमानायाम्
मङ्घमानयोः
मङ्घमानासु
अन्याः