मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मख्यते
मख्येते
मख्यन्ते
मध्यम
मख्यसे
मख्येथे
मख्यध्वे
उत्तम
मख्ये
मख्यावहे
मख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मेखे
मेखाते
मेखिरे
मध्यम
मेखिषे
मेखाथे
मेखिध्वे
उत्तम
मेखे
मेखिवहे
मेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मखिता
मखितारौ
मखितारः
मध्यम
मखितासे
मखितासाथे
मखिताध्वे
उत्तम
मखिताहे
मखितास्वहे
मखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मखिष्यते
मखिष्येते
मखिष्यन्ते
मध्यम
मखिष्यसे
मखिष्येथे
मखिष्यध्वे
उत्तम
मखिष्ये
मखिष्यावहे
मखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मख्यताम्
मख्येताम्
मख्यन्ताम्
मध्यम
मख्यस्व
मख्येथाम्
मख्यध्वम्
उत्तम
मख्यै
मख्यावहै
मख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमख्यत
अमख्येताम्
अमख्यन्त
मध्यम
अमख्यथाः
अमख्येथाम्
अमख्यध्वम्
उत्तम
अमख्ये
अमख्यावहि
अमख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मख्येत
मख्येयाताम्
मख्येरन्
मध्यम
मख्येथाः
मख्येयाथाम्
मख्येध्वम्
उत्तम
मख्येय
मख्येवहि
मख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मखिषीष्ट
मखिषीयास्ताम्
मखिषीरन्
मध्यम
मखिषीष्ठाः
मखिषीयास्थाम्
मखिषीध्वम्
उत्तम
मखिषीय
मखिषीवहि
मखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाखि
अमखिषाताम्
अमखिषत
मध्यम
अमखिष्ठाः
अमखिषाथाम्
अमखिढ्वम्
उत्तम
अमखिषि
अमखिष्वहि
अमखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमखिष्यत
अमखिष्येताम्
अमखिष्यन्त
मध्यम
अमखिष्यथाः
अमखिष्येथाम्
अमखिष्यध्वम्
उत्तम
अमखिष्ये
अमखिष्यावहि
अमखिष्यामहि