मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मखति
मखतः
मखन्ति
मध्यम
मखसि
मखथः
मखथ
उत्तम
मखामि
मखावः
मखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममाख
मेखतुः
मेखुः
मध्यम
मेखिथ
मेखथुः
मेख
उत्तम
ममख / ममाख
मेखिव
मेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मखिता
मखितारौ
मखितारः
मध्यम
मखितासि
मखितास्थः
मखितास्थ
उत्तम
मखितास्मि
मखितास्वः
मखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मखिष्यति
मखिष्यतः
मखिष्यन्ति
मध्यम
मखिष्यसि
मखिष्यथः
मखिष्यथ
उत्तम
मखिष्यामि
मखिष्यावः
मखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मखतात् / मखताद् / मखतु
मखताम्
मखन्तु
मध्यम
मखतात् / मखताद् / मख
मखतम्
मखत
उत्तम
मखानि
मखाव
मखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमखत् / अमखद्
अमखताम्
अमखन्
मध्यम
अमखः
अमखतम्
अमखत
उत्तम
अमखम्
अमखाव
अमखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मखेत् / मखेद्
मखेताम्
मखेयुः
मध्यम
मखेः
मखेतम्
मखेत
उत्तम
मखेयम्
मखेव
मखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मख्यात् / मख्याद्
मख्यास्ताम्
मख्यासुः
मध्यम
मख्याः
मख्यास्तम्
मख्यास्त
उत्तम
मख्यासम्
मख्यास्व
मख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाखीत् / अमाखीद् / अमखीत् / अमखीद्
अमाखिष्टाम् / अमखिष्टाम्
अमाखिषुः / अमखिषुः
मध्यम
अमाखीः / अमखीः
अमाखिष्टम् / अमखिष्टम्
अमाखिष्ट / अमखिष्ट
उत्तम
अमाखिषम् / अमखिषम्
अमाखिष्व / अमखिष्व
अमाखिष्म / अमखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमखिष्यत् / अमखिष्यद्
अमखिष्यताम्
अमखिष्यन्
मध्यम
अमखिष्यः
अमखिष्यतम्
अमखिष्यत
उत्तम
अमखिष्यम्
अमखिष्याव
अमखिष्याम