भू धातुरूपाणि - भू सत्तायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भूयते
भूयेते
भूयन्ते
मध्यम
भूयसे
भूयेथे
भूयध्वे
उत्तम
भूये
भूयावहे
भूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभूवे
बभूवाते
बभूविरे
मध्यम
बभूविषे
बभूवाथे
बभूविढ्वे / बभूविध्वे
उत्तम
बभूवे
बभूविवहे
बभूविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भाविता / भविता
भावितारौ / भवितारौ
भावितारः / भवितारः
मध्यम
भावितासे / भवितासे
भावितासाथे / भवितासाथे
भाविताध्वे / भविताध्वे
उत्तम
भाविताहे / भविताहे
भावितास्वहे / भवितास्वहे
भावितास्महे / भवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भाविष्यते / भविष्यते
भाविष्येते / भविष्येते
भाविष्यन्ते / भविष्यन्ते
मध्यम
भाविष्यसे / भविष्यसे
भाविष्येथे / भविष्येथे
भाविष्यध्वे / भविष्यध्वे
उत्तम
भाविष्ये / भविष्ये
भाविष्यावहे / भविष्यावहे
भाविष्यामहे / भविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भूयताम्
भूयेताम्
भूयन्ताम्
मध्यम
भूयस्व
भूयेथाम्
भूयध्वम्
उत्तम
भूयै
भूयावहै
भूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभूयत
अभूयेताम्
अभूयन्त
मध्यम
अभूयथाः
अभूयेथाम्
अभूयध्वम्
उत्तम
अभूये
अभूयावहि
अभूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भूयेत
भूयेयाताम्
भूयेरन्
मध्यम
भूयेथाः
भूयेयाथाम्
भूयेध्वम्
उत्तम
भूयेय
भूयेवहि
भूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भाविषीष्ट / भविषीष्ट
भाविषीयास्ताम् / भविषीयास्ताम्
भाविषीरन् / भविषीरन्
मध्यम
भाविषीष्ठाः / भविषीष्ठाः
भाविषीयास्थाम् / भविषीयास्थाम्
भाविषीढ्वम् / भाविषीध्वम् / भविषीढ्वम् / भविषीध्वम्
उत्तम
भाविषीय / भविषीय
भाविषीवहि / भविषीवहि
भाविषीमहि / भविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभावि
अभाविषाताम् / अभविषाताम्
अभाविषत / अभविषत
मध्यम
अभाविष्ठाः / अभविष्ठाः
अभाविषाथाम् / अभविषाथाम्
अभाविढ्वम् / अभाविध्वम् / अभविढ्वम् / अभविध्वम्
उत्तम
अभाविषि / अभविषि
अभाविष्वहि / अभविष्वहि
अभाविष्महि / अभविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभाविष्यत / अभविष्यत
अभाविष्येताम् / अभविष्येताम्
अभाविष्यन्त / अभविष्यन्त
मध्यम
अभाविष्यथाः / अभविष्यथाः
अभाविष्येथाम् / अभविष्येथाम्
अभाविष्यध्वम् / अभविष्यध्वम्
उत्तम
अभाविष्ये / अभविष्ये
अभाविष्यावहि / अभविष्यावहि
अभाविष्यामहि / अभविष्यामहि