भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भन्द्यते
भन्द्येते
भन्द्यन्ते
मध्यम
भन्द्यसे
भन्द्येथे
भन्द्यध्वे
उत्तम
भन्द्ये
भन्द्यावहे
भन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभन्दे
बभन्दाते
बभन्दिरे
मध्यम
बभन्दिषे
बभन्दाथे
बभन्दिध्वे
उत्तम
बभन्दे
बभन्दिवहे
बभन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भन्दिता
भन्दितारौ
भन्दितारः
मध्यम
भन्दितासे
भन्दितासाथे
भन्दिताध्वे
उत्तम
भन्दिताहे
भन्दितास्वहे
भन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भन्दिष्यते
भन्दिष्येते
भन्दिष्यन्ते
मध्यम
भन्दिष्यसे
भन्दिष्येथे
भन्दिष्यध्वे
उत्तम
भन्दिष्ये
भन्दिष्यावहे
भन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भन्द्यताम्
भन्द्येताम्
भन्द्यन्ताम्
मध्यम
भन्द्यस्व
भन्द्येथाम्
भन्द्यध्वम्
उत्तम
भन्द्यै
भन्द्यावहै
भन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभन्द्यत
अभन्द्येताम्
अभन्द्यन्त
मध्यम
अभन्द्यथाः
अभन्द्येथाम्
अभन्द्यध्वम्
उत्तम
अभन्द्ये
अभन्द्यावहि
अभन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भन्द्येत
भन्द्येयाताम्
भन्द्येरन्
मध्यम
भन्द्येथाः
भन्द्येयाथाम्
भन्द्येध्वम्
उत्तम
भन्द्येय
भन्द्येवहि
भन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भन्दिषीष्ट
भन्दिषीयास्ताम्
भन्दिषीरन्
मध्यम
भन्दिषीष्ठाः
भन्दिषीयास्थाम्
भन्दिषीध्वम्
उत्तम
भन्दिषीय
भन्दिषीवहि
भन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभन्दि
अभन्दिषाताम्
अभन्दिषत
मध्यम
अभन्दिष्ठाः
अभन्दिषाथाम्
अभन्दिढ्वम्
उत्तम
अभन्दिषि
अभन्दिष्वहि
अभन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभन्दिष्यत
अभन्दिष्येताम्
अभन्दिष्यन्त
मध्यम
अभन्दिष्यथाः
अभन्दिष्येथाम्
अभन्दिष्यध्वम्
उत्तम
अभन्दिष्ये
अभन्दिष्यावहि
अभन्दिष्यामहि