बैन्दवीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बैन्दवीयः
बैन्दवीयौ
बैन्दवीयाः
सम्बोधन
बैन्दवीय
बैन्दवीयौ
बैन्दवीयाः
द्वितीया
बैन्दवीयम्
बैन्दवीयौ
बैन्दवीयान्
तृतीया
बैन्दवीयेन
बैन्दवीयाभ्याम्
बैन्दवीयैः
चतुर्थी
बैन्दवीयाय
बैन्दवीयाभ्याम्
बैन्दवीयेभ्यः
पञ्चमी
बैन्दवीयात् / बैन्दवीयाद्
बैन्दवीयाभ्याम्
बैन्दवीयेभ्यः
षष्ठी
बैन्दवीयस्य
बैन्दवीययोः
बैन्दवीयानाम्
सप्तमी
बैन्दवीये
बैन्दवीययोः
बैन्दवीयेषु
 
एक
द्वि
बहु
प्रथमा
बैन्दवीयः
बैन्दवीयौ
बैन्दवीयाः
सम्बोधन
बैन्दवीय
बैन्दवीयौ
बैन्दवीयाः
द्वितीया
बैन्दवीयम्
बैन्दवीयौ
बैन्दवीयान्
तृतीया
बैन्दवीयेन
बैन्दवीयाभ्याम्
बैन्दवीयैः
चतुर्थी
बैन्दवीयाय
बैन्दवीयाभ्याम्
बैन्दवीयेभ्यः
पञ्चमी
बैन्दवीयात् / बैन्दवीयाद्
बैन्दवीयाभ्याम्
बैन्दवीयेभ्यः
षष्ठी
बैन्दवीयस्य
बैन्दवीययोः
बैन्दवीयानाम्
सप्तमी
बैन्दवीये
बैन्दवीययोः
बैन्दवीयेषु