बैजवापि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बैजवापिः
बैजवापी
बैजवापयः
सम्बोधन
बैजवापे
बैजवापी
बैजवापयः
द्वितीया
बैजवापिम्
बैजवापी
बैजवापीः
तृतीया
बैजवाप्या
बैजवापिभ्याम्
बैजवापिभिः
चतुर्थी
बैजवाप्यै / बैजवापये
बैजवापिभ्याम्
बैजवापिभ्यः
पञ्चमी
बैजवाप्याः / बैजवापेः
बैजवापिभ्याम्
बैजवापिभ्यः
षष्ठी
बैजवाप्याः / बैजवापेः
बैजवाप्योः
बैजवापीनाम्
सप्तमी
बैजवाप्याम् / बैजवापौ
बैजवाप्योः
बैजवापिषु
 
एक
द्वि
बहु
प्रथमा
बैजवापिः
बैजवापी
बैजवापयः
सम्बोधन
बैजवापे
बैजवापी
बैजवापयः
द्वितीया
बैजवापिम्
बैजवापी
बैजवापीः
तृतीया
बैजवाप्या
बैजवापिभ्याम्
बैजवापिभिः
चतुर्थी
बैजवाप्यै / बैजवापये
बैजवापिभ्याम्
बैजवापिभ्यः
पञ्चमी
बैजवाप्याः / बैजवापेः
बैजवापिभ्याम्
बैजवापिभ्यः
षष्ठी
बैजवाप्याः / बैजवापेः
बैजवाप्योः
बैजवापीनाम्
सप्तमी
बैजवाप्याम् / बैजवापौ
बैजवाप्योः
बैजवापिषु


अन्याः