बैजवापि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बैजवापिः
बैजवापी
बैजवापयः
सम्बोधन
बैजवापे
बैजवापी
बैजवापयः
द्वितीया
बैजवापिम्
बैजवापी
बैजवापीन्
तृतीया
बैजवापिना
बैजवापिभ्याम्
बैजवापिभिः
चतुर्थी
बैजवापये
बैजवापिभ्याम्
बैजवापिभ्यः
पञ्चमी
बैजवापेः
बैजवापिभ्याम्
बैजवापिभ्यः
षष्ठी
बैजवापेः
बैजवाप्योः
बैजवापीनाम्
सप्तमी
बैजवापौ
बैजवाप्योः
बैजवापिषु
 
एक
द्वि
बहु
प्रथमा
बैजवापिः
बैजवापी
बैजवापयः
सम्बोधन
बैजवापे
बैजवापी
बैजवापयः
द्वितीया
बैजवापिम्
बैजवापी
बैजवापीन्
तृतीया
बैजवापिना
बैजवापिभ्याम्
बैजवापिभिः
चतुर्थी
बैजवापये
बैजवापिभ्याम्
बैजवापिभ्यः
पञ्चमी
बैजवापेः
बैजवापिभ्याम्
बैजवापिभ्यः
षष्ठी
बैजवापेः
बैजवाप्योः
बैजवापीनाम्
सप्तमी
बैजवापौ
बैजवाप्योः
बैजवापिषु


अन्याः