बिल्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिल्वम्
बिल्वे
बिल्वानि
सम्बोधन
बिल्व
बिल्वे
बिल्वानि
द्वितीया
बिल्वम्
बिल्वे
बिल्वानि
तृतीया
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
चतुर्थी
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
पञ्चमी
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
षष्ठी
बिल्वस्य
बिल्वयोः
बिल्वानाम्
सप्तमी
बिल्वे
बिल्वयोः
बिल्वेषु
 
एक
द्वि
बहु
प्रथमा
बिल्वम्
बिल्वे
बिल्वानि
सम्बोधन
बिल्व
बिल्वे
बिल्वानि
द्वितीया
बिल्वम्
बिल्वे
बिल्वानि
तृतीया
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
चतुर्थी
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
पञ्चमी
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
षष्ठी
बिल्वस्य
बिल्वयोः
बिल्वानाम्
सप्तमी
बिल्वे
बिल्वयोः
बिल्वेषु