बिल्वकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिल्वकीयम्
बिल्वकीये
बिल्वकीयानि
सम्बोधन
बिल्वकीय
बिल्वकीये
बिल्वकीयानि
द्वितीया
बिल्वकीयम्
बिल्वकीये
बिल्वकीयानि
तृतीया
बिल्वकीयेन
बिल्वकीयाभ्याम्
बिल्वकीयैः
चतुर्थी
बिल्वकीयाय
बिल्वकीयाभ्याम्
बिल्वकीयेभ्यः
पञ्चमी
बिल्वकीयात् / बिल्वकीयाद्
बिल्वकीयाभ्याम्
बिल्वकीयेभ्यः
षष्ठी
बिल्वकीयस्य
बिल्वकीययोः
बिल्वकीयानाम्
सप्तमी
बिल्वकीये
बिल्वकीययोः
बिल्वकीयेषु
 
एक
द्वि
बहु
प्रथमा
बिल्वकीयम्
बिल्वकीये
बिल्वकीयानि
सम्बोधन
बिल्वकीय
बिल्वकीये
बिल्वकीयानि
द्वितीया
बिल्वकीयम्
बिल्वकीये
बिल्वकीयानि
तृतीया
बिल्वकीयेन
बिल्वकीयाभ्याम्
बिल्वकीयैः
चतुर्थी
बिल्वकीयाय
बिल्वकीयाभ्याम्
बिल्वकीयेभ्यः
पञ्चमी
बिल्वकीयात् / बिल्वकीयाद्
बिल्वकीयाभ्याम्
बिल्वकीयेभ्यः
षष्ठी
बिल्वकीयस्य
बिल्वकीययोः
बिल्वकीयानाम्
सप्तमी
बिल्वकीये
बिल्वकीययोः
बिल्वकीयेषु


अन्याः