बिन्दवीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दवीयः
बिन्दवीयौ
बिन्दवीयाः
सम्बोधन
बिन्दवीय
बिन्दवीयौ
बिन्दवीयाः
द्वितीया
बिन्दवीयम्
बिन्दवीयौ
बिन्दवीयान्
तृतीया
बिन्दवीयेन
बिन्दवीयाभ्याम्
बिन्दवीयैः
चतुर्थी
बिन्दवीयाय
बिन्दवीयाभ्याम्
बिन्दवीयेभ्यः
पञ्चमी
बिन्दवीयात् / बिन्दवीयाद्
बिन्दवीयाभ्याम्
बिन्दवीयेभ्यः
षष्ठी
बिन्दवीयस्य
बिन्दवीययोः
बिन्दवीयानाम्
सप्तमी
बिन्दवीये
बिन्दवीययोः
बिन्दवीयेषु
 
एक
द्वि
बहु
प्रथमा
बिन्दवीयः
बिन्दवीयौ
बिन्दवीयाः
सम्बोधन
बिन्दवीय
बिन्दवीयौ
बिन्दवीयाः
द्वितीया
बिन्दवीयम्
बिन्दवीयौ
बिन्दवीयान्
तृतीया
बिन्दवीयेन
बिन्दवीयाभ्याम्
बिन्दवीयैः
चतुर्थी
बिन्दवीयाय
बिन्दवीयाभ्याम्
बिन्दवीयेभ्यः
पञ्चमी
बिन्दवीयात् / बिन्दवीयाद्
बिन्दवीयाभ्याम्
बिन्दवीयेभ्यः
षष्ठी
बिन्दवीयस्य
बिन्दवीययोः
बिन्दवीयानाम्
सप्तमी
बिन्दवीये
बिन्दवीययोः
बिन्दवीयेषु


अन्याः