बिन्दवीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दवीया
बिन्दवीये
बिन्दवीयाः
सम्बोधन
बिन्दवीये
बिन्दवीये
बिन्दवीयाः
द्वितीया
बिन्दवीयाम्
बिन्दवीये
बिन्दवीयाः
तृतीया
बिन्दवीयया
बिन्दवीयाभ्याम्
बिन्दवीयाभिः
चतुर्थी
बिन्दवीयायै
बिन्दवीयाभ्याम्
बिन्दवीयाभ्यः
पञ्चमी
बिन्दवीयायाः
बिन्दवीयाभ्याम्
बिन्दवीयाभ्यः
षष्ठी
बिन्दवीयायाः
बिन्दवीययोः
बिन्दवीयानाम्
सप्तमी
बिन्दवीयायाम्
बिन्दवीययोः
बिन्दवीयासु
 
एक
द्वि
बहु
प्रथमा
बिन्दवीया
बिन्दवीये
बिन्दवीयाः
सम्बोधन
बिन्दवीये
बिन्दवीये
बिन्दवीयाः
द्वितीया
बिन्दवीयाम्
बिन्दवीये
बिन्दवीयाः
तृतीया
बिन्दवीयया
बिन्दवीयाभ्याम्
बिन्दवीयाभिः
चतुर्थी
बिन्दवीयायै
बिन्दवीयाभ्याम्
बिन्दवीयाभ्यः
पञ्चमी
बिन्दवीयायाः
बिन्दवीयाभ्याम्
बिन्दवीयाभ्यः
षष्ठी
बिन्दवीयायाः
बिन्दवीययोः
बिन्दवीयानाम्
सप्तमी
बिन्दवीयायाम्
बिन्दवीययोः
बिन्दवीयासु


अन्याः