बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बद्यते
बद्येते
बद्यन्ते
मध्यम
बद्यसे
बद्येथे
बद्यध्वे
उत्तम
बद्ये
बद्यावहे
बद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बेदे
बेदाते
बेदिरे
मध्यम
बेदिषे
बेदाथे
बेदिध्वे
उत्तम
बेदे
बेदिवहे
बेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बदिता
बदितारौ
बदितारः
मध्यम
बदितासे
बदितासाथे
बदिताध्वे
उत्तम
बदिताहे
बदितास्वहे
बदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बदिष्यते
बदिष्येते
बदिष्यन्ते
मध्यम
बदिष्यसे
बदिष्येथे
बदिष्यध्वे
उत्तम
बदिष्ये
बदिष्यावहे
बदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बद्यताम्
बद्येताम्
बद्यन्ताम्
मध्यम
बद्यस्व
बद्येथाम्
बद्यध्वम्
उत्तम
बद्यै
बद्यावहै
बद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबद्यत
अबद्येताम्
अबद्यन्त
मध्यम
अबद्यथाः
अबद्येथाम्
अबद्यध्वम्
उत्तम
अबद्ये
अबद्यावहि
अबद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बद्येत
बद्येयाताम्
बद्येरन्
मध्यम
बद्येथाः
बद्येयाथाम्
बद्येध्वम्
उत्तम
बद्येय
बद्येवहि
बद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बदिषीष्ट
बदिषीयास्ताम्
बदिषीरन्
मध्यम
बदिषीष्ठाः
बदिषीयास्थाम्
बदिषीध्वम्
उत्तम
बदिषीय
बदिषीवहि
बदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबादि
अबदिषाताम्
अबदिषत
मध्यम
अबदिष्ठाः
अबदिषाथाम्
अबदिढ्वम्
उत्तम
अबदिषि
अबदिष्वहि
अबदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबदिष्यत
अबदिष्येताम्
अबदिष्यन्त
मध्यम
अबदिष्यथाः
अबदिष्येथाम्
अबदिष्यध्वम्
उत्तम
अबदिष्ये
अबदिष्यावहि
अबदिष्यामहि