फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्कति
फक्कतः
फक्कन्ति
मध्यम
फक्कसि
फक्कथः
फक्कथ
उत्तम
फक्कामि
फक्कावः
फक्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पफक्क
पफक्कतुः
पफक्कुः
मध्यम
पफक्किथ
पफक्कथुः
पफक्क
उत्तम
पफक्क
पफक्किव
पफक्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्किता
फक्कितारौ
फक्कितारः
मध्यम
फक्कितासि
फक्कितास्थः
फक्कितास्थ
उत्तम
फक्कितास्मि
फक्कितास्वः
फक्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्किष्यति
फक्किष्यतः
फक्किष्यन्ति
मध्यम
फक्किष्यसि
फक्किष्यथः
फक्किष्यथ
उत्तम
फक्किष्यामि
फक्किष्यावः
फक्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्कतात् / फक्कताद् / फक्कतु
फक्कताम्
फक्कन्तु
मध्यम
फक्कतात् / फक्कताद् / फक्क
फक्कतम्
फक्कत
उत्तम
फक्कानि
फक्काव
फक्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफक्कत् / अफक्कद्
अफक्कताम्
अफक्कन्
मध्यम
अफक्कः
अफक्कतम्
अफक्कत
उत्तम
अफक्कम्
अफक्काव
अफक्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
फक्केत् / फक्केद्
फक्केताम्
फक्केयुः
मध्यम
फक्केः
फक्केतम्
फक्केत
उत्तम
फक्केयम्
फक्केव
फक्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
फक्क्यात् / फक्क्याद्
फक्क्यास्ताम्
फक्क्यासुः
मध्यम
फक्क्याः
फक्क्यास्तम्
फक्क्यास्त
उत्तम
फक्क्यासम्
फक्क्यास्व
फक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफक्कीत् / अफक्कीद्
अफक्किष्टाम्
अफक्किषुः
मध्यम
अफक्कीः
अफक्किष्टम्
अफक्किष्ट
उत्तम
अफक्किषम्
अफक्किष्व
अफक्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफक्किष्यत् / अफक्किष्यद्
अफक्किष्यताम्
अफक्किष्यन्
मध्यम
अफक्किष्यः
अफक्किष्यतम्
अफक्किष्यत
उत्तम
अफक्किष्यम्
अफक्किष्याव
अफक्किष्याम