प्लु धातुरूपाणि - प्लुङ् गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लूयते
प्लूयेते
प्लूयन्ते
मध्यम
प्लूयसे
प्लूयेथे
प्लूयध्वे
उत्तम
प्लूये
प्लूयावहे
प्लूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पुप्लुवे
पुप्लुवाते
पुप्लुविरे
मध्यम
पुप्लुविषे
पुप्लुवाथे
पुप्लुविढ्वे / पुप्लुविध्वे
उत्तम
पुप्लुवे
पुप्लुविवहे
पुप्लुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाविता / प्लोता
प्लावितारौ / प्लोतारौ
प्लावितारः / प्लोतारः
मध्यम
प्लावितासे / प्लोतासे
प्लावितासाथे / प्लोतासाथे
प्लाविताध्वे / प्लोताध्वे
उत्तम
प्लाविताहे / प्लोताहे
प्लावितास्वहे / प्लोतास्वहे
प्लावितास्महे / प्लोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाविष्यते / प्लोष्यते
प्लाविष्येते / प्लोष्येते
प्लाविष्यन्ते / प्लोष्यन्ते
मध्यम
प्लाविष्यसे / प्लोष्यसे
प्लाविष्येथे / प्लोष्येथे
प्लाविष्यध्वे / प्लोष्यध्वे
उत्तम
प्लाविष्ये / प्लोष्ये
प्लाविष्यावहे / प्लोष्यावहे
प्लाविष्यामहे / प्लोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लूयताम्
प्लूयेताम्
प्लूयन्ताम्
मध्यम
प्लूयस्व
प्लूयेथाम्
प्लूयध्वम्
उत्तम
प्लूयै
प्लूयावहै
प्लूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लूयत
अप्लूयेताम्
अप्लूयन्त
मध्यम
अप्लूयथाः
अप्लूयेथाम्
अप्लूयध्वम्
उत्तम
अप्लूये
अप्लूयावहि
अप्लूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लूयेत
प्लूयेयाताम्
प्लूयेरन्
मध्यम
प्लूयेथाः
प्लूयेयाथाम्
प्लूयेध्वम्
उत्तम
प्लूयेय
प्लूयेवहि
प्लूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाविषीष्ट / प्लोषीष्ट
प्लाविषीयास्ताम् / प्लोषीयास्ताम्
प्लाविषीरन् / प्लोषीरन्
मध्यम
प्लाविषीष्ठाः / प्लोषीष्ठाः
प्लाविषीयास्थाम् / प्लोषीयास्थाम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लोषीढ्वम्
उत्तम
प्लाविषीय / प्लोषीय
प्लाविषीवहि / प्लोषीवहि
प्लाविषीमहि / प्लोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लावि
अप्लाविषाताम् / अप्लोषाताम्
अप्लाविषत / अप्लोषत
मध्यम
अप्लाविष्ठाः / अप्लोष्ठाः
अप्लाविषाथाम् / अप्लोषाथाम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लोढ्वम्
उत्तम
अप्लाविषि / अप्लोषि
अप्लाविष्वहि / अप्लोष्वहि
अप्लाविष्महि / अप्लोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लाविष्यत / अप्लोष्यत
अप्लाविष्येताम् / अप्लोष्येताम्
अप्लाविष्यन्त / अप्लोष्यन्त
मध्यम
अप्लाविष्यथाः / अप्लोष्यथाः
अप्लाविष्येथाम् / अप्लोष्येथाम्
अप्लाविष्यध्वम् / अप्लोष्यध्वम्
उत्तम
अप्लाविष्ये / अप्लोष्ये
अप्लाविष्यावहि / अप्लोष्यावहि
अप्लाविष्यामहि / अप्लोष्यामहि